Declension table of ?nirupadhiśeṣa

Deva

NeuterSingularDualPlural
Nominativenirupadhiśeṣam nirupadhiśeṣe nirupadhiśeṣāṇi
Vocativenirupadhiśeṣa nirupadhiśeṣe nirupadhiśeṣāṇi
Accusativenirupadhiśeṣam nirupadhiśeṣe nirupadhiśeṣāṇi
Instrumentalnirupadhiśeṣeṇa nirupadhiśeṣābhyām nirupadhiśeṣaiḥ
Dativenirupadhiśeṣāya nirupadhiśeṣābhyām nirupadhiśeṣebhyaḥ
Ablativenirupadhiśeṣāt nirupadhiśeṣābhyām nirupadhiśeṣebhyaḥ
Genitivenirupadhiśeṣasya nirupadhiśeṣayoḥ nirupadhiśeṣāṇām
Locativenirupadhiśeṣe nirupadhiśeṣayoḥ nirupadhiśeṣeṣu

Compound nirupadhiśeṣa -

Adverb -nirupadhiśeṣam -nirupadhiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria