Declension table of ?nirupadhiśeṣa

Deva

MasculineSingularDualPlural
Nominativenirupadhiśeṣaḥ nirupadhiśeṣau nirupadhiśeṣāḥ
Vocativenirupadhiśeṣa nirupadhiśeṣau nirupadhiśeṣāḥ
Accusativenirupadhiśeṣam nirupadhiśeṣau nirupadhiśeṣān
Instrumentalnirupadhiśeṣeṇa nirupadhiśeṣābhyām nirupadhiśeṣaiḥ nirupadhiśeṣebhiḥ
Dativenirupadhiśeṣāya nirupadhiśeṣābhyām nirupadhiśeṣebhyaḥ
Ablativenirupadhiśeṣāt nirupadhiśeṣābhyām nirupadhiśeṣebhyaḥ
Genitivenirupadhiśeṣasya nirupadhiśeṣayoḥ nirupadhiśeṣāṇām
Locativenirupadhiśeṣe nirupadhiśeṣayoḥ nirupadhiśeṣeṣu

Compound nirupadhiśeṣa -

Adverb -nirupadhiśeṣam -nirupadhiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria