Declension table of ?nirupabhoga

Deva

NeuterSingularDualPlural
Nominativenirupabhogam nirupabhoge nirupabhogāṇi
Vocativenirupabhoga nirupabhoge nirupabhogāṇi
Accusativenirupabhogam nirupabhoge nirupabhogāṇi
Instrumentalnirupabhogeṇa nirupabhogābhyām nirupabhogaiḥ
Dativenirupabhogāya nirupabhogābhyām nirupabhogebhyaḥ
Ablativenirupabhogāt nirupabhogābhyām nirupabhogebhyaḥ
Genitivenirupabhogasya nirupabhogayoḥ nirupabhogāṇām
Locativenirupabhoge nirupabhogayoḥ nirupabhogeṣu

Compound nirupabhoga -

Adverb -nirupabhogam -nirupabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria