Declension table of ?nirupabhoga

Deva

MasculineSingularDualPlural
Nominativenirupabhogaḥ nirupabhogau nirupabhogāḥ
Vocativenirupabhoga nirupabhogau nirupabhogāḥ
Accusativenirupabhogam nirupabhogau nirupabhogān
Instrumentalnirupabhogeṇa nirupabhogābhyām nirupabhogaiḥ nirupabhogebhiḥ
Dativenirupabhogāya nirupabhogābhyām nirupabhogebhyaḥ
Ablativenirupabhogāt nirupabhogābhyām nirupabhogebhyaḥ
Genitivenirupabhogasya nirupabhogayoḥ nirupabhogāṇām
Locativenirupabhoge nirupabhogayoḥ nirupabhogeṣu

Compound nirupabhoga -

Adverb -nirupabhogam -nirupabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria