Declension table of nirupāya

Deva

NeuterSingularDualPlural
Nominativenirupāyam nirupāye nirupāyāṇi
Vocativenirupāya nirupāye nirupāyāṇi
Accusativenirupāyam nirupāye nirupāyāṇi
Instrumentalnirupāyeṇa nirupāyābhyām nirupāyaiḥ
Dativenirupāyāya nirupāyābhyām nirupāyebhyaḥ
Ablativenirupāyāt nirupāyābhyām nirupāyebhyaḥ
Genitivenirupāyasya nirupāyayoḥ nirupāyāṇām
Locativenirupāye nirupāyayoḥ nirupāyeṣu

Compound nirupāya -

Adverb -nirupāyam -nirupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria