Declension table of nirupāya

Deva

MasculineSingularDualPlural
Nominativenirupāyaḥ nirupāyau nirupāyāḥ
Vocativenirupāya nirupāyau nirupāyāḥ
Accusativenirupāyam nirupāyau nirupāyān
Instrumentalnirupāyeṇa nirupāyābhyām nirupāyaiḥ nirupāyebhiḥ
Dativenirupāyāya nirupāyābhyām nirupāyebhyaḥ
Ablativenirupāyāt nirupāyābhyām nirupāyebhyaḥ
Genitivenirupāyasya nirupāyayoḥ nirupāyāṇām
Locativenirupāye nirupāyayoḥ nirupāyeṣu

Compound nirupāya -

Adverb -nirupāyam -nirupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria