Declension table of ?nirupākhyatva

Deva

NeuterSingularDualPlural
Nominativenirupākhyatvam nirupākhyatve nirupākhyatvāni
Vocativenirupākhyatva nirupākhyatve nirupākhyatvāni
Accusativenirupākhyatvam nirupākhyatve nirupākhyatvāni
Instrumentalnirupākhyatvena nirupākhyatvābhyām nirupākhyatvaiḥ
Dativenirupākhyatvāya nirupākhyatvābhyām nirupākhyatvebhyaḥ
Ablativenirupākhyatvāt nirupākhyatvābhyām nirupākhyatvebhyaḥ
Genitivenirupākhyatvasya nirupākhyatvayoḥ nirupākhyatvānām
Locativenirupākhyatve nirupākhyatvayoḥ nirupākhyatveṣu

Compound nirupākhyatva -

Adverb -nirupākhyatvam -nirupākhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria