Declension table of ?nirupākhya

Deva

NeuterSingularDualPlural
Nominativenirupākhyam nirupākhye nirupākhyāṇi
Vocativenirupākhya nirupākhye nirupākhyāṇi
Accusativenirupākhyam nirupākhye nirupākhyāṇi
Instrumentalnirupākhyeṇa nirupākhyābhyām nirupākhyaiḥ
Dativenirupākhyāya nirupākhyābhyām nirupākhyebhyaḥ
Ablativenirupākhyāt nirupākhyābhyām nirupākhyebhyaḥ
Genitivenirupākhyasya nirupākhyayoḥ nirupākhyāṇām
Locativenirupākhye nirupākhyayoḥ nirupākhyeṣu

Compound nirupākhya -

Adverb -nirupākhyam -nirupākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria