Declension table of ?nirupākhya

Deva

MasculineSingularDualPlural
Nominativenirupākhyaḥ nirupākhyau nirupākhyāḥ
Vocativenirupākhya nirupākhyau nirupākhyāḥ
Accusativenirupākhyam nirupākhyau nirupākhyān
Instrumentalnirupākhyeṇa nirupākhyābhyām nirupākhyaiḥ nirupākhyebhiḥ
Dativenirupākhyāya nirupākhyābhyām nirupākhyebhyaḥ
Ablativenirupākhyāt nirupākhyābhyām nirupākhyebhyaḥ
Genitivenirupākhyasya nirupākhyayoḥ nirupākhyāṇām
Locativenirupākhye nirupākhyayoḥ nirupākhyeṣu

Compound nirupākhya -

Adverb -nirupākhyam -nirupākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria