Declension table of ?nirupādhikā

Deva

FeminineSingularDualPlural
Nominativenirupādhikā nirupādhike nirupādhikāḥ
Vocativenirupādhike nirupādhike nirupādhikāḥ
Accusativenirupādhikām nirupādhike nirupādhikāḥ
Instrumentalnirupādhikayā nirupādhikābhyām nirupādhikābhiḥ
Dativenirupādhikāyai nirupādhikābhyām nirupādhikābhyaḥ
Ablativenirupādhikāyāḥ nirupādhikābhyām nirupādhikābhyaḥ
Genitivenirupādhikāyāḥ nirupādhikayoḥ nirupādhikānām
Locativenirupādhikāyām nirupādhikayoḥ nirupādhikāsu

Adverb -nirupādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria