Declension table of ?nirupādhika

Deva

NeuterSingularDualPlural
Nominativenirupādhikam nirupādhike nirupādhikāni
Vocativenirupādhika nirupādhike nirupādhikāni
Accusativenirupādhikam nirupādhike nirupādhikāni
Instrumentalnirupādhikena nirupādhikābhyām nirupādhikaiḥ
Dativenirupādhikāya nirupādhikābhyām nirupādhikebhyaḥ
Ablativenirupādhikāt nirupādhikābhyām nirupādhikebhyaḥ
Genitivenirupādhikasya nirupādhikayoḥ nirupādhikānām
Locativenirupādhike nirupādhikayoḥ nirupādhikeṣu

Compound nirupādhika -

Adverb -nirupādhikam -nirupādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria