Declension table of ?nirupādhika

Deva

MasculineSingularDualPlural
Nominativenirupādhikaḥ nirupādhikau nirupādhikāḥ
Vocativenirupādhika nirupādhikau nirupādhikāḥ
Accusativenirupādhikam nirupādhikau nirupādhikān
Instrumentalnirupādhikena nirupādhikābhyām nirupādhikaiḥ nirupādhikebhiḥ
Dativenirupādhikāya nirupādhikābhyām nirupādhikebhyaḥ
Ablativenirupādhikāt nirupādhikābhyām nirupādhikebhyaḥ
Genitivenirupādhikasya nirupādhikayoḥ nirupādhikānām
Locativenirupādhike nirupādhikayoḥ nirupādhikeṣu

Compound nirupādhika -

Adverb -nirupādhikam -nirupādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria