Declension table of ?nirundhāna

Deva

NeuterSingularDualPlural
Nominativenirundhānam nirundhāne nirundhānāni
Vocativenirundhāna nirundhāne nirundhānāni
Accusativenirundhānam nirundhāne nirundhānāni
Instrumentalnirundhānena nirundhānābhyām nirundhānaiḥ
Dativenirundhānāya nirundhānābhyām nirundhānebhyaḥ
Ablativenirundhānāt nirundhānābhyām nirundhānebhyaḥ
Genitivenirundhānasya nirundhānayoḥ nirundhānānām
Locativenirundhāne nirundhānayoḥ nirundhāneṣu

Compound nirundhāna -

Adverb -nirundhānam -nirundhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria