Declension table of ?niruktiprakāśa

Deva

MasculineSingularDualPlural
Nominativeniruktiprakāśaḥ niruktiprakāśau niruktiprakāśāḥ
Vocativeniruktiprakāśa niruktiprakāśau niruktiprakāśāḥ
Accusativeniruktiprakāśam niruktiprakāśau niruktiprakāśān
Instrumentalniruktiprakāśena niruktiprakāśābhyām niruktiprakāśaiḥ niruktiprakāśebhiḥ
Dativeniruktiprakāśāya niruktiprakāśābhyām niruktiprakāśebhyaḥ
Ablativeniruktiprakāśāt niruktiprakāśābhyām niruktiprakāśebhyaḥ
Genitiveniruktiprakāśasya niruktiprakāśayoḥ niruktiprakāśānām
Locativeniruktiprakāśe niruktiprakāśayoḥ niruktiprakāśeṣu

Compound niruktiprakāśa -

Adverb -niruktiprakāśam -niruktiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria