Declension table of ?niruktapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeniruktapariśiṣṭam niruktapariśiṣṭe niruktapariśiṣṭāni
Vocativeniruktapariśiṣṭa niruktapariśiṣṭe niruktapariśiṣṭāni
Accusativeniruktapariśiṣṭam niruktapariśiṣṭe niruktapariśiṣṭāni
Instrumentalniruktapariśiṣṭena niruktapariśiṣṭābhyām niruktapariśiṣṭaiḥ
Dativeniruktapariśiṣṭāya niruktapariśiṣṭābhyām niruktapariśiṣṭebhyaḥ
Ablativeniruktapariśiṣṭāt niruktapariśiṣṭābhyām niruktapariśiṣṭebhyaḥ
Genitiveniruktapariśiṣṭasya niruktapariśiṣṭayoḥ niruktapariśiṣṭānām
Locativeniruktapariśiṣṭe niruktapariśiṣṭayoḥ niruktapariśiṣṭeṣu

Compound niruktapariśiṣṭa -

Adverb -niruktapariśiṣṭam -niruktapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria