Declension table of ?niruktakṛt

Deva

MasculineSingularDualPlural
Nominativeniruktakṛt niruktakṛtau niruktakṛtaḥ
Vocativeniruktakṛt niruktakṛtau niruktakṛtaḥ
Accusativeniruktakṛtam niruktakṛtau niruktakṛtaḥ
Instrumentalniruktakṛtā niruktakṛdbhyām niruktakṛdbhiḥ
Dativeniruktakṛte niruktakṛdbhyām niruktakṛdbhyaḥ
Ablativeniruktakṛtaḥ niruktakṛdbhyām niruktakṛdbhyaḥ
Genitiveniruktakṛtaḥ niruktakṛtoḥ niruktakṛtām
Locativeniruktakṛti niruktakṛtoḥ niruktakṛtsu

Compound niruktakṛt -

Adverb -niruktakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria