Declension table of ?nirudvignamanasā

Deva

FeminineSingularDualPlural
Nominativenirudvignamanasā nirudvignamanase nirudvignamanasāḥ
Vocativenirudvignamanase nirudvignamanase nirudvignamanasāḥ
Accusativenirudvignamanasām nirudvignamanase nirudvignamanasāḥ
Instrumentalnirudvignamanasayā nirudvignamanasābhyām nirudvignamanasābhiḥ
Dativenirudvignamanasāyai nirudvignamanasābhyām nirudvignamanasābhyaḥ
Ablativenirudvignamanasāyāḥ nirudvignamanasābhyām nirudvignamanasābhyaḥ
Genitivenirudvignamanasāyāḥ nirudvignamanasayoḥ nirudvignamanasānām
Locativenirudvignamanasāyām nirudvignamanasayoḥ nirudvignamanasāsu

Adverb -nirudvignamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria