Declension table of ?nirudvigna

Deva

NeuterSingularDualPlural
Nominativenirudvignam nirudvigne nirudvignāni
Vocativenirudvigna nirudvigne nirudvignāni
Accusativenirudvignam nirudvigne nirudvignāni
Instrumentalnirudvignena nirudvignābhyām nirudvignaiḥ
Dativenirudvignāya nirudvignābhyām nirudvignebhyaḥ
Ablativenirudvignāt nirudvignābhyām nirudvignebhyaḥ
Genitivenirudvignasya nirudvignayoḥ nirudvignānām
Locativenirudvigne nirudvignayoḥ nirudvigneṣu

Compound nirudvigna -

Adverb -nirudvignam -nirudvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria