Declension table of ?nirudvigna

Deva

MasculineSingularDualPlural
Nominativenirudvignaḥ nirudvignau nirudvignāḥ
Vocativenirudvigna nirudvignau nirudvignāḥ
Accusativenirudvignam nirudvignau nirudvignān
Instrumentalnirudvignena nirudvignābhyām nirudvignaiḥ nirudvignebhiḥ
Dativenirudvignāya nirudvignābhyām nirudvignebhyaḥ
Ablativenirudvignāt nirudvignābhyām nirudvignebhyaḥ
Genitivenirudvignasya nirudvignayoḥ nirudvignānām
Locativenirudvigne nirudvignayoḥ nirudvigneṣu

Compound nirudvigna -

Adverb -nirudvignam -nirudvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria