Declension table of ?nirudvega

Deva

MasculineSingularDualPlural
Nominativenirudvegaḥ nirudvegau nirudvegāḥ
Vocativenirudvega nirudvegau nirudvegāḥ
Accusativenirudvegam nirudvegau nirudvegān
Instrumentalnirudvegena nirudvegābhyām nirudvegaiḥ nirudvegebhiḥ
Dativenirudvegāya nirudvegābhyām nirudvegebhyaḥ
Ablativenirudvegāt nirudvegābhyām nirudvegebhyaḥ
Genitivenirudvegasya nirudvegayoḥ nirudvegānām
Locativenirudvege nirudvegayoḥ nirudvegeṣu

Compound nirudvega -

Adverb -nirudvegam -nirudvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria