Declension table of ?niruddrāva

Deva

MasculineSingularDualPlural
Nominativeniruddrāvaḥ niruddrāvau niruddrāvāḥ
Vocativeniruddrāva niruddrāvau niruddrāvāḥ
Accusativeniruddrāvam niruddrāvau niruddrāvān
Instrumentalniruddrāveṇa niruddrāvābhyām niruddrāvaiḥ niruddrāvebhiḥ
Dativeniruddrāvāya niruddrāvābhyām niruddrāvebhyaḥ
Ablativeniruddrāvāt niruddrāvābhyām niruddrāvebhyaḥ
Genitiveniruddrāvasya niruddrāvayoḥ niruddrāvāṇām
Locativeniruddrāve niruddrāvayoḥ niruddrāveṣu

Compound niruddrāva -

Adverb -niruddrāvam -niruddrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria