Declension table of ?niruddhakaṇṭhā

Deva

FeminineSingularDualPlural
Nominativeniruddhakaṇṭhā niruddhakaṇṭhe niruddhakaṇṭhāḥ
Vocativeniruddhakaṇṭhe niruddhakaṇṭhe niruddhakaṇṭhāḥ
Accusativeniruddhakaṇṭhām niruddhakaṇṭhe niruddhakaṇṭhāḥ
Instrumentalniruddhakaṇṭhayā niruddhakaṇṭhābhyām niruddhakaṇṭhābhiḥ
Dativeniruddhakaṇṭhāyai niruddhakaṇṭhābhyām niruddhakaṇṭhābhyaḥ
Ablativeniruddhakaṇṭhāyāḥ niruddhakaṇṭhābhyām niruddhakaṇṭhābhyaḥ
Genitiveniruddhakaṇṭhāyāḥ niruddhakaṇṭhayoḥ niruddhakaṇṭhānām
Locativeniruddhakaṇṭhāyām niruddhakaṇṭhayoḥ niruddhakaṇṭhāsu

Adverb -niruddhakaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria