Declension table of ?nirucchvāsanipīḍita

Deva

NeuterSingularDualPlural
Nominativenirucchvāsanipīḍitam nirucchvāsanipīḍite nirucchvāsanipīḍitāni
Vocativenirucchvāsanipīḍita nirucchvāsanipīḍite nirucchvāsanipīḍitāni
Accusativenirucchvāsanipīḍitam nirucchvāsanipīḍite nirucchvāsanipīḍitāni
Instrumentalnirucchvāsanipīḍitena nirucchvāsanipīḍitābhyām nirucchvāsanipīḍitaiḥ
Dativenirucchvāsanipīḍitāya nirucchvāsanipīḍitābhyām nirucchvāsanipīḍitebhyaḥ
Ablativenirucchvāsanipīḍitāt nirucchvāsanipīḍitābhyām nirucchvāsanipīḍitebhyaḥ
Genitivenirucchvāsanipīḍitasya nirucchvāsanipīḍitayoḥ nirucchvāsanipīḍitānām
Locativenirucchvāsanipīḍite nirucchvāsanipīḍitayoḥ nirucchvāsanipīḍiteṣu

Compound nirucchvāsanipīḍita -

Adverb -nirucchvāsanipīḍitam -nirucchvāsanipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria