Declension table of ?nirucchvāsa

Deva

NeuterSingularDualPlural
Nominativenirucchvāsam nirucchvāse nirucchvāsāni
Vocativenirucchvāsa nirucchvāse nirucchvāsāni
Accusativenirucchvāsam nirucchvāse nirucchvāsāni
Instrumentalnirucchvāsena nirucchvāsābhyām nirucchvāsaiḥ
Dativenirucchvāsāya nirucchvāsābhyām nirucchvāsebhyaḥ
Ablativenirucchvāsāt nirucchvāsābhyām nirucchvāsebhyaḥ
Genitivenirucchvāsasya nirucchvāsayoḥ nirucchvāsānām
Locativenirucchvāse nirucchvāsayoḥ nirucchvāseṣu

Compound nirucchvāsa -

Adverb -nirucchvāsam -nirucchvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria