Declension table of ?nirucchvāsa

Deva

MasculineSingularDualPlural
Nominativenirucchvāsaḥ nirucchvāsau nirucchvāsāḥ
Vocativenirucchvāsa nirucchvāsau nirucchvāsāḥ
Accusativenirucchvāsam nirucchvāsau nirucchvāsān
Instrumentalnirucchvāsena nirucchvāsābhyām nirucchvāsaiḥ nirucchvāsebhiḥ
Dativenirucchvāsāya nirucchvāsābhyām nirucchvāsebhyaḥ
Ablativenirucchvāsāt nirucchvāsābhyām nirucchvāsebhyaḥ
Genitivenirucchvāsasya nirucchvāsayoḥ nirucchvāsānām
Locativenirucchvāse nirucchvāsayoḥ nirucchvāseṣu

Compound nirucchvāsa -

Adverb -nirucchvāsam -nirucchvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria