Declension table of ?niruṣṇīṣā

Deva

FeminineSingularDualPlural
Nominativeniruṣṇīṣā niruṣṇīṣe niruṣṇīṣāḥ
Vocativeniruṣṇīṣe niruṣṇīṣe niruṣṇīṣāḥ
Accusativeniruṣṇīṣām niruṣṇīṣe niruṣṇīṣāḥ
Instrumentalniruṣṇīṣayā niruṣṇīṣābhyām niruṣṇīṣābhiḥ
Dativeniruṣṇīṣāyai niruṣṇīṣābhyām niruṣṇīṣābhyaḥ
Ablativeniruṣṇīṣāyāḥ niruṣṇīṣābhyām niruṣṇīṣābhyaḥ
Genitiveniruṣṇīṣāyāḥ niruṣṇīṣayoḥ niruṣṇīṣāṇām
Locativeniruṣṇīṣāyām niruṣṇīṣayoḥ niruṣṇīṣāsu

Adverb -niruṣṇīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria