Declension table of ?niruṣṇīṣa

Deva

NeuterSingularDualPlural
Nominativeniruṣṇīṣam niruṣṇīṣe niruṣṇīṣāṇi
Vocativeniruṣṇīṣa niruṣṇīṣe niruṣṇīṣāṇi
Accusativeniruṣṇīṣam niruṣṇīṣe niruṣṇīṣāṇi
Instrumentalniruṣṇīṣeṇa niruṣṇīṣābhyām niruṣṇīṣaiḥ
Dativeniruṣṇīṣāya niruṣṇīṣābhyām niruṣṇīṣebhyaḥ
Ablativeniruṣṇīṣāt niruṣṇīṣābhyām niruṣṇīṣebhyaḥ
Genitiveniruṣṇīṣasya niruṣṇīṣayoḥ niruṣṇīṣāṇām
Locativeniruṣṇīṣe niruṣṇīṣayoḥ niruṣṇīṣeṣu

Compound niruṣṇīṣa -

Adverb -niruṣṇīṣam -niruṣṇīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria