Declension table of ?niruṣṇīṣa

Deva

MasculineSingularDualPlural
Nominativeniruṣṇīṣaḥ niruṣṇīṣau niruṣṇīṣāḥ
Vocativeniruṣṇīṣa niruṣṇīṣau niruṣṇīṣāḥ
Accusativeniruṣṇīṣam niruṣṇīṣau niruṣṇīṣān
Instrumentalniruṣṇīṣeṇa niruṣṇīṣābhyām niruṣṇīṣaiḥ niruṣṇīṣebhiḥ
Dativeniruṣṇīṣāya niruṣṇīṣābhyām niruṣṇīṣebhyaḥ
Ablativeniruṣṇīṣāt niruṣṇīṣābhyām niruṣṇīṣebhyaḥ
Genitiveniruṣṇīṣasya niruṣṇīṣayoḥ niruṣṇīṣāṇām
Locativeniruṣṇīṣe niruṣṇīṣayoḥ niruṣṇīṣeṣu

Compound niruṣṇīṣa -

Adverb -niruṣṇīṣam -niruṣṇīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria