Declension table of ?nirodhavivṛti

Deva

FeminineSingularDualPlural
Nominativenirodhavivṛtiḥ nirodhavivṛtī nirodhavivṛtayaḥ
Vocativenirodhavivṛte nirodhavivṛtī nirodhavivṛtayaḥ
Accusativenirodhavivṛtim nirodhavivṛtī nirodhavivṛtīḥ
Instrumentalnirodhavivṛtyā nirodhavivṛtibhyām nirodhavivṛtibhiḥ
Dativenirodhavivṛtyai nirodhavivṛtaye nirodhavivṛtibhyām nirodhavivṛtibhyaḥ
Ablativenirodhavivṛtyāḥ nirodhavivṛteḥ nirodhavivṛtibhyām nirodhavivṛtibhyaḥ
Genitivenirodhavivṛtyāḥ nirodhavivṛteḥ nirodhavivṛtyoḥ nirodhavivṛtīnām
Locativenirodhavivṛtyām nirodhavivṛtau nirodhavivṛtyoḥ nirodhavivṛtiṣu

Compound nirodhavivṛti -

Adverb -nirodhavivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria