Declension table of ?nirodhavarṇana

Deva

NeuterSingularDualPlural
Nominativenirodhavarṇanam nirodhavarṇane nirodhavarṇanāni
Vocativenirodhavarṇana nirodhavarṇane nirodhavarṇanāni
Accusativenirodhavarṇanam nirodhavarṇane nirodhavarṇanāni
Instrumentalnirodhavarṇanena nirodhavarṇanābhyām nirodhavarṇanaiḥ
Dativenirodhavarṇanāya nirodhavarṇanābhyām nirodhavarṇanebhyaḥ
Ablativenirodhavarṇanāt nirodhavarṇanābhyām nirodhavarṇanebhyaḥ
Genitivenirodhavarṇanasya nirodhavarṇanayoḥ nirodhavarṇanānām
Locativenirodhavarṇane nirodhavarṇanayoḥ nirodhavarṇaneṣu

Compound nirodhavarṇana -

Adverb -nirodhavarṇanam -nirodhavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria