Declension table of nirodhana

Deva

NeuterSingularDualPlural
Nominativenirodhanam nirodhane nirodhanāni
Vocativenirodhana nirodhane nirodhanāni
Accusativenirodhanam nirodhane nirodhanāni
Instrumentalnirodhanena nirodhanābhyām nirodhanaiḥ
Dativenirodhanāya nirodhanābhyām nirodhanebhyaḥ
Ablativenirodhanāt nirodhanābhyām nirodhanebhyaḥ
Genitivenirodhanasya nirodhanayoḥ nirodhanānām
Locativenirodhane nirodhanayoḥ nirodhaneṣu

Compound nirodhana -

Adverb -nirodhanam -nirodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria