Declension table of ?nirodhalakṣaṇavivaraṇa

Deva

NeuterSingularDualPlural
Nominativenirodhalakṣaṇavivaraṇam nirodhalakṣaṇavivaraṇe nirodhalakṣaṇavivaraṇāni
Vocativenirodhalakṣaṇavivaraṇa nirodhalakṣaṇavivaraṇe nirodhalakṣaṇavivaraṇāni
Accusativenirodhalakṣaṇavivaraṇam nirodhalakṣaṇavivaraṇe nirodhalakṣaṇavivaraṇāni
Instrumentalnirodhalakṣaṇavivaraṇena nirodhalakṣaṇavivaraṇābhyām nirodhalakṣaṇavivaraṇaiḥ
Dativenirodhalakṣaṇavivaraṇāya nirodhalakṣaṇavivaraṇābhyām nirodhalakṣaṇavivaraṇebhyaḥ
Ablativenirodhalakṣaṇavivaraṇāt nirodhalakṣaṇavivaraṇābhyām nirodhalakṣaṇavivaraṇebhyaḥ
Genitivenirodhalakṣaṇavivaraṇasya nirodhalakṣaṇavivaraṇayoḥ nirodhalakṣaṇavivaraṇānām
Locativenirodhalakṣaṇavivaraṇe nirodhalakṣaṇavivaraṇayoḥ nirodhalakṣaṇavivaraṇeṣu

Compound nirodhalakṣaṇavivaraṇa -

Adverb -nirodhalakṣaṇavivaraṇam -nirodhalakṣaṇavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria