Declension table of ?nirodhalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativenirodhalakṣaṇam nirodhalakṣaṇe nirodhalakṣaṇāni
Vocativenirodhalakṣaṇa nirodhalakṣaṇe nirodhalakṣaṇāni
Accusativenirodhalakṣaṇam nirodhalakṣaṇe nirodhalakṣaṇāni
Instrumentalnirodhalakṣaṇena nirodhalakṣaṇābhyām nirodhalakṣaṇaiḥ
Dativenirodhalakṣaṇāya nirodhalakṣaṇābhyām nirodhalakṣaṇebhyaḥ
Ablativenirodhalakṣaṇāt nirodhalakṣaṇābhyām nirodhalakṣaṇebhyaḥ
Genitivenirodhalakṣaṇasya nirodhalakṣaṇayoḥ nirodhalakṣaṇānām
Locativenirodhalakṣaṇe nirodhalakṣaṇayoḥ nirodhalakṣaṇeṣu

Compound nirodhalakṣaṇa -

Adverb -nirodhalakṣaṇam -nirodhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria