Declension table of ?nirodhajñāna

Deva

NeuterSingularDualPlural
Nominativenirodhajñānam nirodhajñāne nirodhajñānāni
Vocativenirodhajñāna nirodhajñāne nirodhajñānāni
Accusativenirodhajñānam nirodhajñāne nirodhajñānāni
Instrumentalnirodhajñānena nirodhajñānābhyām nirodhajñānaiḥ
Dativenirodhajñānāya nirodhajñānābhyām nirodhajñānebhyaḥ
Ablativenirodhajñānāt nirodhajñānābhyām nirodhajñānebhyaḥ
Genitivenirodhajñānasya nirodhajñānayoḥ nirodhajñānānām
Locativenirodhajñāne nirodhajñānayoḥ nirodhajñāneṣu

Compound nirodhajñāna -

Adverb -nirodhajñānam -nirodhajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria