Declension table of ?nirnimittā

Deva

FeminineSingularDualPlural
Nominativenirnimittā nirnimitte nirnimittāḥ
Vocativenirnimitte nirnimitte nirnimittāḥ
Accusativenirnimittām nirnimitte nirnimittāḥ
Instrumentalnirnimittayā nirnimittābhyām nirnimittābhiḥ
Dativenirnimittāyai nirnimittābhyām nirnimittābhyaḥ
Ablativenirnimittāyāḥ nirnimittābhyām nirnimittābhyaḥ
Genitivenirnimittāyāḥ nirnimittayoḥ nirnimittānām
Locativenirnimittāyām nirnimittayoḥ nirnimittāsu

Adverb -nirnimittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria