Declension table of ?nirnimeṣā

Deva

FeminineSingularDualPlural
Nominativenirnimeṣā nirnimeṣe nirnimeṣāḥ
Vocativenirnimeṣe nirnimeṣe nirnimeṣāḥ
Accusativenirnimeṣām nirnimeṣe nirnimeṣāḥ
Instrumentalnirnimeṣayā nirnimeṣābhyām nirnimeṣābhiḥ
Dativenirnimeṣāyai nirnimeṣābhyām nirnimeṣābhyaḥ
Ablativenirnimeṣāyāḥ nirnimeṣābhyām nirnimeṣābhyaḥ
Genitivenirnimeṣāyāḥ nirnimeṣayoḥ nirnimeṣāṇām
Locativenirnimeṣāyām nirnimeṣayoḥ nirnimeṣāsu

Adverb -nirnimeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria