Declension table of nirnimeṣa

Deva

MasculineSingularDualPlural
Nominativenirnimeṣaḥ nirnimeṣau nirnimeṣāḥ
Vocativenirnimeṣa nirnimeṣau nirnimeṣāḥ
Accusativenirnimeṣam nirnimeṣau nirnimeṣān
Instrumentalnirnimeṣeṇa nirnimeṣābhyām nirnimeṣaiḥ nirnimeṣebhiḥ
Dativenirnimeṣāya nirnimeṣābhyām nirnimeṣebhyaḥ
Ablativenirnimeṣāt nirnimeṣābhyām nirnimeṣebhyaḥ
Genitivenirnimeṣasya nirnimeṣayoḥ nirnimeṣāṇām
Locativenirnimeṣe nirnimeṣayoḥ nirnimeṣeṣu

Compound nirnimeṣa -

Adverb -nirnimeṣam -nirnimeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria