Declension table of ?nirnīḍa

Deva

MasculineSingularDualPlural
Nominativenirnīḍaḥ nirnīḍau nirnīḍāḥ
Vocativenirnīḍa nirnīḍau nirnīḍāḥ
Accusativenirnīḍam nirnīḍau nirnīḍān
Instrumentalnirnīḍena nirnīḍābhyām nirnīḍaiḥ nirnīḍebhiḥ
Dativenirnīḍāya nirnīḍābhyām nirnīḍebhyaḥ
Ablativenirnīḍāt nirnīḍābhyām nirnīḍebhyaḥ
Genitivenirnīḍasya nirnīḍayoḥ nirnīḍānām
Locativenirnīḍe nirnīḍayoḥ nirnīḍeṣu

Compound nirnīḍa -

Adverb -nirnīḍam -nirnīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria