Declension table of ?nirnāśanā

Deva

FeminineSingularDualPlural
Nominativenirnāśanā nirnāśane nirnāśanāḥ
Vocativenirnāśane nirnāśane nirnāśanāḥ
Accusativenirnāśanām nirnāśane nirnāśanāḥ
Instrumentalnirnāśanayā nirnāśanābhyām nirnāśanābhiḥ
Dativenirnāśanāyai nirnāśanābhyām nirnāśanābhyaḥ
Ablativenirnāśanāyāḥ nirnāśanābhyām nirnāśanābhyaḥ
Genitivenirnāśanāyāḥ nirnāśanayoḥ nirnāśanānām
Locativenirnāśanāyām nirnāśanayoḥ nirnāśanāsu

Adverb -nirnāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria