Declension table of ?nirnāśana

Deva

NeuterSingularDualPlural
Nominativenirnāśanam nirnāśane nirnāśanāni
Vocativenirnāśana nirnāśane nirnāśanāni
Accusativenirnāśanam nirnāśane nirnāśanāni
Instrumentalnirnāśanena nirnāśanābhyām nirnāśanaiḥ
Dativenirnāśanāya nirnāśanābhyām nirnāśanebhyaḥ
Ablativenirnāśanāt nirnāśanābhyām nirnāśanebhyaḥ
Genitivenirnāśanasya nirnāśanayoḥ nirnāśanānām
Locativenirnāśane nirnāśanayoḥ nirnāśaneṣu

Compound nirnāśana -

Adverb -nirnāśanam -nirnāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria