Declension table of ?nirnāyaka

Deva

NeuterSingularDualPlural
Nominativenirnāyakam nirnāyake nirnāyakāni
Vocativenirnāyaka nirnāyake nirnāyakāni
Accusativenirnāyakam nirnāyake nirnāyakāni
Instrumentalnirnāyakena nirnāyakābhyām nirnāyakaiḥ
Dativenirnāyakāya nirnāyakābhyām nirnāyakebhyaḥ
Ablativenirnāyakāt nirnāyakābhyām nirnāyakebhyaḥ
Genitivenirnāyakasya nirnāyakayoḥ nirnāyakānām
Locativenirnāyake nirnāyakayoḥ nirnāyakeṣu

Compound nirnāyaka -

Adverb -nirnāyakam -nirnāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria