Declension table of ?nirnāyaka

Deva

MasculineSingularDualPlural
Nominativenirnāyakaḥ nirnāyakau nirnāyakāḥ
Vocativenirnāyaka nirnāyakau nirnāyakāḥ
Accusativenirnāyakam nirnāyakau nirnāyakān
Instrumentalnirnāyakena nirnāyakābhyām nirnāyakaiḥ nirnāyakebhiḥ
Dativenirnāyakāya nirnāyakābhyām nirnāyakebhyaḥ
Ablativenirnāyakāt nirnāyakābhyām nirnāyakebhyaḥ
Genitivenirnāyakasya nirnāyakayoḥ nirnāyakānām
Locativenirnāyake nirnāyakayoḥ nirnāyakeṣu

Compound nirnāyaka -

Adverb -nirnāyakam -nirnāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria