Declension table of ?nirnātha

Deva

NeuterSingularDualPlural
Nominativenirnātham nirnāthe nirnāthāni
Vocativenirnātha nirnāthe nirnāthāni
Accusativenirnātham nirnāthe nirnāthāni
Instrumentalnirnāthena nirnāthābhyām nirnāthaiḥ
Dativenirnāthāya nirnāthābhyām nirnāthebhyaḥ
Ablativenirnāthāt nirnāthābhyām nirnāthebhyaḥ
Genitivenirnāthasya nirnāthayoḥ nirnāthānām
Locativenirnāthe nirnāthayoḥ nirnātheṣu

Compound nirnātha -

Adverb -nirnātham -nirnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria