Declension table of ?nirnābhi

Deva

NeuterSingularDualPlural
Nominativenirnābhi nirnābhinī nirnābhīni
Vocativenirnābhi nirnābhinī nirnābhīni
Accusativenirnābhi nirnābhinī nirnābhīni
Instrumentalnirnābhinā nirnābhibhyām nirnābhibhiḥ
Dativenirnābhine nirnābhibhyām nirnābhibhyaḥ
Ablativenirnābhinaḥ nirnābhibhyām nirnābhibhyaḥ
Genitivenirnābhinaḥ nirnābhinoḥ nirnābhīnām
Locativenirnābhini nirnābhinoḥ nirnābhiṣu

Compound nirnābhi -

Adverb -nirnābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria