Declension table of ?nirnābhi

Deva

MasculineSingularDualPlural
Nominativenirnābhiḥ nirnābhī nirnābhayaḥ
Vocativenirnābhe nirnābhī nirnābhayaḥ
Accusativenirnābhim nirnābhī nirnābhīn
Instrumentalnirnābhinā nirnābhibhyām nirnābhibhiḥ
Dativenirnābhaye nirnābhibhyām nirnābhibhyaḥ
Ablativenirnābheḥ nirnābhibhyām nirnābhibhyaḥ
Genitivenirnābheḥ nirnābhyoḥ nirnābhīnām
Locativenirnābhau nirnābhyoḥ nirnābhiṣu

Compound nirnābhi -

Adverb -nirnābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria