Declension table of ?nirnāṇakā

Deva

FeminineSingularDualPlural
Nominativenirnāṇakā nirnāṇake nirnāṇakāḥ
Vocativenirnāṇake nirnāṇake nirnāṇakāḥ
Accusativenirnāṇakām nirnāṇake nirnāṇakāḥ
Instrumentalnirnāṇakayā nirnāṇakābhyām nirnāṇakābhiḥ
Dativenirnāṇakāyai nirnāṇakābhyām nirnāṇakābhyaḥ
Ablativenirnāṇakāyāḥ nirnāṇakābhyām nirnāṇakābhyaḥ
Genitivenirnāṇakāyāḥ nirnāṇakayoḥ nirnāṇakānām
Locativenirnāṇakāyām nirnāṇakayoḥ nirnāṇakāsu

Adverb -nirnāṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria