Declension table of ?nirnaṣṭa

Deva

MasculineSingularDualPlural
Nominativenirnaṣṭaḥ nirnaṣṭau nirnaṣṭāḥ
Vocativenirnaṣṭa nirnaṣṭau nirnaṣṭāḥ
Accusativenirnaṣṭam nirnaṣṭau nirnaṣṭān
Instrumentalnirnaṣṭena nirnaṣṭābhyām nirnaṣṭaiḥ nirnaṣṭebhiḥ
Dativenirnaṣṭāya nirnaṣṭābhyām nirnaṣṭebhyaḥ
Ablativenirnaṣṭāt nirnaṣṭābhyām nirnaṣṭebhyaḥ
Genitivenirnaṣṭasya nirnaṣṭayoḥ nirnaṣṭānām
Locativenirnaṣṭe nirnaṣṭayoḥ nirnaṣṭeṣu

Compound nirnaṣṭa -

Adverb -nirnaṣṭam -nirnaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria