Declension table of ?nirmūlatā

Deva

FeminineSingularDualPlural
Nominativenirmūlatā nirmūlate nirmūlatāḥ
Vocativenirmūlate nirmūlate nirmūlatāḥ
Accusativenirmūlatām nirmūlate nirmūlatāḥ
Instrumentalnirmūlatayā nirmūlatābhyām nirmūlatābhiḥ
Dativenirmūlatāyai nirmūlatābhyām nirmūlatābhyaḥ
Ablativenirmūlatāyāḥ nirmūlatābhyām nirmūlatābhyaḥ
Genitivenirmūlatāyāḥ nirmūlatayoḥ nirmūlatānām
Locativenirmūlatāyām nirmūlatayoḥ nirmūlatāsu

Adverb -nirmūlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria