Declension table of nirmūlana

Deva

MasculineSingularDualPlural
Nominativenirmūlanaḥ nirmūlanau nirmūlanāḥ
Vocativenirmūlana nirmūlanau nirmūlanāḥ
Accusativenirmūlanam nirmūlanau nirmūlanān
Instrumentalnirmūlanena nirmūlanābhyām nirmūlanaiḥ nirmūlanebhiḥ
Dativenirmūlanāya nirmūlanābhyām nirmūlanebhyaḥ
Ablativenirmūlanāt nirmūlanābhyām nirmūlanebhyaḥ
Genitivenirmūlanasya nirmūlanayoḥ nirmūlanānām
Locativenirmūlane nirmūlanayoḥ nirmūlaneṣu

Compound nirmūlana -

Adverb -nirmūlanam -nirmūlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria