Declension table of nirmūla

Deva

MasculineSingularDualPlural
Nominativenirmūlaḥ nirmūlau nirmūlāḥ
Vocativenirmūla nirmūlau nirmūlāḥ
Accusativenirmūlam nirmūlau nirmūlān
Instrumentalnirmūlena nirmūlābhyām nirmūlaiḥ nirmūlebhiḥ
Dativenirmūlāya nirmūlābhyām nirmūlebhyaḥ
Ablativenirmūlāt nirmūlābhyām nirmūlebhyaḥ
Genitivenirmūlasya nirmūlayoḥ nirmūlānām
Locativenirmūle nirmūlayoḥ nirmūleṣu

Compound nirmūla -

Adverb -nirmūlam -nirmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria